Declension table of ?yathācāriṇī

Deva

FeminineSingularDualPlural
Nominativeyathācāriṇī yathācāriṇyau yathācāriṇyaḥ
Vocativeyathācāriṇi yathācāriṇyau yathācāriṇyaḥ
Accusativeyathācāriṇīm yathācāriṇyau yathācāriṇīḥ
Instrumentalyathācāriṇyā yathācāriṇībhyām yathācāriṇībhiḥ
Dativeyathācāriṇyai yathācāriṇībhyām yathācāriṇībhyaḥ
Ablativeyathācāriṇyāḥ yathācāriṇībhyām yathācāriṇībhyaḥ
Genitiveyathācāriṇyāḥ yathācāriṇyoḥ yathācāriṇīnām
Locativeyathācāriṇyām yathācāriṇyoḥ yathācāriṇīṣu

Compound yathācāriṇi - yathācāriṇī -

Adverb -yathācāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria