Declension table of ?yathābhyarthitā

Deva

FeminineSingularDualPlural
Nominativeyathābhyarthitā yathābhyarthite yathābhyarthitāḥ
Vocativeyathābhyarthite yathābhyarthite yathābhyarthitāḥ
Accusativeyathābhyarthitām yathābhyarthite yathābhyarthitāḥ
Instrumentalyathābhyarthitayā yathābhyarthitābhyām yathābhyarthitābhiḥ
Dativeyathābhyarthitāyai yathābhyarthitābhyām yathābhyarthitābhyaḥ
Ablativeyathābhyarthitāyāḥ yathābhyarthitābhyām yathābhyarthitābhyaḥ
Genitiveyathābhyarthitāyāḥ yathābhyarthitayoḥ yathābhyarthitānām
Locativeyathābhyarthitāyām yathābhyarthitayoḥ yathābhyarthitāsu

Adverb -yathābhyarthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria