सुबन्तावली यथाभ्यर्थितRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभ्यर्थितम् | यथाभ्यर्थिते | यथाभ्यर्थितानि |
सम्बोधनम् | यथाभ्यर्थित | यथाभ्यर्थिते | यथाभ्यर्थितानि |
द्वितीया | यथाभ्यर्थितम् | यथाभ्यर्थिते | यथाभ्यर्थितानि |
तृतीया | यथाभ्यर्थितेन | यथाभ्यर्थिताभ्याम् | यथाभ्यर्थितैः |
चतुर्थी | यथाभ्यर्थिताय | यथाभ्यर्थिताभ्याम् | यथाभ्यर्थितेभ्यः |
पञ्चमी | यथाभ्यर्थितात् | यथाभ्यर्थिताभ्याम् | यथाभ्यर्थितेभ्यः |
षष्ठी | यथाभ्यर्थितस्य | यथाभ्यर्थितयोः | यथाभ्यर्थितानाम् |
सप्तमी | यथाभ्यर्थिते | यथाभ्यर्थितयोः | यथाभ्यर्थितेषु |