Declension table of ?yathābhūtapratijñā

Deva

FeminineSingularDualPlural
Nominativeyathābhūtapratijñā yathābhūtapratijñe yathābhūtapratijñāḥ
Vocativeyathābhūtapratijñe yathābhūtapratijñe yathābhūtapratijñāḥ
Accusativeyathābhūtapratijñām yathābhūtapratijñe yathābhūtapratijñāḥ
Instrumentalyathābhūtapratijñayā yathābhūtapratijñābhyām yathābhūtapratijñābhiḥ
Dativeyathābhūtapratijñāyai yathābhūtapratijñābhyām yathābhūtapratijñābhyaḥ
Ablativeyathābhūtapratijñāyāḥ yathābhūtapratijñābhyām yathābhūtapratijñābhyaḥ
Genitiveyathābhūtapratijñāyāḥ yathābhūtapratijñayoḥ yathābhūtapratijñānām
Locativeyathābhūtapratijñāyām yathābhūtapratijñayoḥ yathābhūtapratijñāsu

Adverb -yathābhūtapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria