Declension table of ?yathābhūtadarśin

Deva

MasculineSingularDualPlural
Nominativeyathābhūtadarśī yathābhūtadarśinau yathābhūtadarśinaḥ
Vocativeyathābhūtadarśin yathābhūtadarśinau yathābhūtadarśinaḥ
Accusativeyathābhūtadarśinam yathābhūtadarśinau yathābhūtadarśinaḥ
Instrumentalyathābhūtadarśinā yathābhūtadarśibhyām yathābhūtadarśibhiḥ
Dativeyathābhūtadarśine yathābhūtadarśibhyām yathābhūtadarśibhyaḥ
Ablativeyathābhūtadarśinaḥ yathābhūtadarśibhyām yathābhūtadarśibhyaḥ
Genitiveyathābhūtadarśinaḥ yathābhūtadarśinoḥ yathābhūtadarśinām
Locativeyathābhūtadarśini yathābhūtadarśinoḥ yathābhūtadarśiṣu

Compound yathābhūtadarśi -

Adverb -yathābhūtadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria