Declension table of ?yathābhirucita

Deva

MasculineSingularDualPlural
Nominativeyathābhirucitaḥ yathābhirucitau yathābhirucitāḥ
Vocativeyathābhirucita yathābhirucitau yathābhirucitāḥ
Accusativeyathābhirucitam yathābhirucitau yathābhirucitān
Instrumentalyathābhirucitena yathābhirucitābhyām yathābhirucitaiḥ yathābhirucitebhiḥ
Dativeyathābhirucitāya yathābhirucitābhyām yathābhirucitebhyaḥ
Ablativeyathābhirucitāt yathābhirucitābhyām yathābhirucitebhyaḥ
Genitiveyathābhirucitasya yathābhirucitayoḥ yathābhirucitānām
Locativeyathābhirucite yathābhirucitayoḥ yathābhiruciteṣu

Compound yathābhirucita -

Adverb -yathābhirucitam -yathābhirucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria