सुबन्तावली यथाभिप्रेतRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभिप्रेतम् | यथाभिप्रेते | यथाभिप्रेतानि |
सम्बोधनम् | यथाभिप्रेत | यथाभिप्रेते | यथाभिप्रेतानि |
द्वितीया | यथाभिप्रेतम् | यथाभिप्रेते | यथाभिप्रेतानि |
तृतीया | यथाभिप्रेतेन | यथाभिप्रेताभ्याम् | यथाभिप्रेतैः |
चतुर्थी | यथाभिप्रेताय | यथाभिप्रेताभ्याम् | यथाभिप्रेतेभ्यः |
पञ्चमी | यथाभिप्रेतात् | यथाभिप्रेताभ्याम् | यथाभिप्रेतेभ्यः |
षष्ठी | यथाभिप्रेतस्य | यथाभिप्रेतयोः | यथाभिप्रेतानाम् |
सप्तमी | यथाभिप्रेते | यथाभिप्रेतयोः | यथाभिप्रेतेषु |