Declension table of ?yathābhipreta

Deva

MasculineSingularDualPlural
Nominativeyathābhipretaḥ yathābhipretau yathābhipretāḥ
Vocativeyathābhipreta yathābhipretau yathābhipretāḥ
Accusativeyathābhipretam yathābhipretau yathābhipretān
Instrumentalyathābhipretena yathābhipretābhyām yathābhipretaiḥ yathābhipretebhiḥ
Dativeyathābhipretāya yathābhipretābhyām yathābhipretebhyaḥ
Ablativeyathābhipretāt yathābhipretābhyām yathābhipretebhyaḥ
Genitiveyathābhipretasya yathābhipretayoḥ yathābhipretānām
Locativeyathābhiprete yathābhipretayoḥ yathābhipreteṣu

Compound yathābhipreta -

Adverb -yathābhipretam -yathābhipretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria