Declension table of ?yathābhiniviṣṭa

Deva

MasculineSingularDualPlural
Nominativeyathābhiniviṣṭaḥ yathābhiniviṣṭau yathābhiniviṣṭāḥ
Vocativeyathābhiniviṣṭa yathābhiniviṣṭau yathābhiniviṣṭāḥ
Accusativeyathābhiniviṣṭam yathābhiniviṣṭau yathābhiniviṣṭān
Instrumentalyathābhiniviṣṭena yathābhiniviṣṭābhyām yathābhiniviṣṭaiḥ yathābhiniviṣṭebhiḥ
Dativeyathābhiniviṣṭāya yathābhiniviṣṭābhyām yathābhiniviṣṭebhyaḥ
Ablativeyathābhiniviṣṭāt yathābhiniviṣṭābhyām yathābhiniviṣṭebhyaḥ
Genitiveyathābhiniviṣṭasya yathābhiniviṣṭayoḥ yathābhiniviṣṭānām
Locativeyathābhiniviṣṭe yathābhiniviṣṭayoḥ yathābhiniviṣṭeṣu

Compound yathābhiniviṣṭa -

Adverb -yathābhiniviṣṭam -yathābhiniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria