Declension table of ?yathābhimatā

Deva

FeminineSingularDualPlural
Nominativeyathābhimatā yathābhimate yathābhimatāḥ
Vocativeyathābhimate yathābhimate yathābhimatāḥ
Accusativeyathābhimatām yathābhimate yathābhimatāḥ
Instrumentalyathābhimatayā yathābhimatābhyām yathābhimatābhiḥ
Dativeyathābhimatāyai yathābhimatābhyām yathābhimatābhyaḥ
Ablativeyathābhimatāyāḥ yathābhimatābhyām yathābhimatābhyaḥ
Genitiveyathābhimatāyāḥ yathābhimatayoḥ yathābhimatānām
Locativeyathābhimatāyām yathābhimatayoḥ yathābhimatāsu

Adverb -yathābhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria