Declension table of ?yathābhimata

Deva

MasculineSingularDualPlural
Nominativeyathābhimataḥ yathābhimatau yathābhimatāḥ
Vocativeyathābhimata yathābhimatau yathābhimatāḥ
Accusativeyathābhimatam yathābhimatau yathābhimatān
Instrumentalyathābhimatena yathābhimatābhyām yathābhimataiḥ yathābhimatebhiḥ
Dativeyathābhimatāya yathābhimatābhyām yathābhimatebhyaḥ
Ablativeyathābhimatāt yathābhimatābhyām yathābhimatebhyaḥ
Genitiveyathābhimatasya yathābhimatayoḥ yathābhimatānām
Locativeyathābhimate yathābhimatayoḥ yathābhimateṣu

Compound yathābhimata -

Adverb -yathābhimatam -yathābhimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria