सुबन्तावली यथाभिलिखितRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभिलिखितम् | यथाभिलिखिते | यथाभिलिखितानि |
सम्बोधनम् | यथाभिलिखित | यथाभिलिखिते | यथाभिलिखितानि |
द्वितीया | यथाभिलिखितम् | यथाभिलिखिते | यथाभिलिखितानि |
तृतीया | यथाभिलिखितेन | यथाभिलिखिताभ्याम् | यथाभिलिखितैः |
चतुर्थी | यथाभिलिखिताय | यथाभिलिखिताभ्याम् | यथाभिलिखितेभ्यः |
पञ्चमी | यथाभिलिखितात् | यथाभिलिखिताभ्याम् | यथाभिलिखितेभ्यः |
षष्ठी | यथाभिलिखितस्य | यथाभिलिखितयोः | यथाभिलिखितानाम् |
सप्तमी | यथाभिलिखिते | यथाभिलिखितयोः | यथाभिलिखितेषु |