सुबन्तावली यथाभिलषितRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभिलषितम् | यथाभिलषिते | यथाभिलषितानि |
सम्बोधनम् | यथाभिलषित | यथाभिलषिते | यथाभिलषितानि |
द्वितीया | यथाभिलषितम् | यथाभिलषिते | यथाभिलषितानि |
तृतीया | यथाभिलषितेन | यथाभिलषिताभ्याम् | यथाभिलषितैः |
चतुर्थी | यथाभिलषिताय | यथाभिलषिताभ्याम् | यथाभिलषितेभ्यः |
पञ्चमी | यथाभिलषितात् | यथाभिलषिताभ्याम् | यथाभिलषितेभ्यः |
षष्ठी | यथाभिलषितस्य | यथाभिलषितयोः | यथाभिलषितानाम् |
सप्तमी | यथाभिलषिते | यथाभिलषितयोः | यथाभिलषितेषु |