सुबन्तावली यथाभिज्ञायRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभिज्ञायम् | यथाभिज्ञाये | यथाभिज्ञायानि |
सम्बोधनम् | यथाभिज्ञाय | यथाभिज्ञाये | यथाभिज्ञायानि |
द्वितीया | यथाभिज्ञायम् | यथाभिज्ञाये | यथाभिज्ञायानि |
तृतीया | यथाभिज्ञायेन | यथाभिज्ञायाभ्याम् | यथाभिज्ञायैः |
चतुर्थी | यथाभिज्ञायाय | यथाभिज्ञायाभ्याम् | यथाभिज्ञायेभ्यः |
पञ्चमी | यथाभिज्ञायात् | यथाभिज्ञायाभ्याम् | यथाभिज्ञायेभ्यः |
षष्ठी | यथाभिज्ञायस्य | यथाभिज्ञाययोः | यथाभिज्ञायानाम् |
सप्तमी | यथाभिज्ञाये | यथाभिज्ञाययोः | यथाभिज्ञायेषु |