Declension table of yathābhāvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathābhāvā | yathābhāve | yathābhāvāḥ |
Vocative | yathābhāve | yathābhāve | yathābhāvāḥ |
Accusative | yathābhāvām | yathābhāve | yathābhāvāḥ |
Instrumental | yathābhāvayā | yathābhāvābhyām | yathābhāvābhiḥ |
Dative | yathābhāvāyai | yathābhāvābhyām | yathābhāvābhyaḥ |
Ablative | yathābhāvāyāḥ | yathābhāvābhyām | yathābhāvābhyaḥ |
Genitive | yathābhāvāyāḥ | yathābhāvayoḥ | yathābhāvānām |
Locative | yathābhāvāyām | yathābhāvayoḥ | yathābhāvāsu |