Declension table of ?yathābhāva

Deva

NeuterSingularDualPlural
Nominativeyathābhāvam yathābhāve yathābhāvāni
Vocativeyathābhāva yathābhāve yathābhāvāni
Accusativeyathābhāvam yathābhāve yathābhāvāni
Instrumentalyathābhāvena yathābhāvābhyām yathābhāvaiḥ
Dativeyathābhāvāya yathābhāvābhyām yathābhāvebhyaḥ
Ablativeyathābhāvāt yathābhāvābhyām yathābhāvebhyaḥ
Genitiveyathābhāvasya yathābhāvayoḥ yathābhāvānām
Locativeyathābhāve yathābhāvayoḥ yathābhāveṣu

Compound yathābhāva -

Adverb -yathābhāvam -yathābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria