Declension table of ?yathābhāva

Deva

MasculineSingularDualPlural
Nominativeyathābhāvaḥ yathābhāvau yathābhāvāḥ
Vocativeyathābhāva yathābhāvau yathābhāvāḥ
Accusativeyathābhāvam yathābhāvau yathābhāvān
Instrumentalyathābhāvena yathābhāvābhyām yathābhāvaiḥ yathābhāvebhiḥ
Dativeyathābhāvāya yathābhāvābhyām yathābhāvebhyaḥ
Ablativeyathābhāvāt yathābhāvābhyām yathābhāvebhyaḥ
Genitiveyathābhāvasya yathābhāvayoḥ yathābhāvānām
Locativeyathābhāve yathābhāvayoḥ yathābhāveṣu

Compound yathābhāva -

Adverb -yathābhāvam -yathābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria