सुबन्तावली ?यतव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमायतव्यम् यतव्ये यतव्यानि
सम्बोधनम्यतव्य यतव्ये यतव्यानि
द्वितीयायतव्यम् यतव्ये यतव्यानि
तृतीयायतव्येन यतव्याभ्याम् यतव्यैः
चतुर्थीयतव्याय यतव्याभ्याम् यतव्येभ्यः
पञ्चमीयतव्यात् यतव्याभ्याम् यतव्येभ्यः
षष्ठीयतव्यस्य यतव्ययोः यतव्यानाम्
सप्तमीयतव्ये यतव्ययोः यतव्येषु

समास यतव्य

अव्यय ॰यतव्यम् ॰यतव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria