सुबन्तावली ?यतवती

Roma

स्त्रीएकद्विबहु
प्रथमायतवती यतवत्यौ यतवत्यः
सम्बोधनम्यतवति यतवत्यौ यतवत्यः
द्वितीयायतवतीम् यतवत्यौ यतवतीः
तृतीयायतवत्या यतवतीभ्याम् यतवतीभिः
चतुर्थीयतवत्यै यतवतीभ्याम् यतवतीभ्यः
पञ्चमीयतवत्याः यतवतीभ्याम् यतवतीभ्यः
षष्ठीयतवत्याः यतवत्योः यतवतीनाम्
सप्तमीयतवत्याम् यतवत्योः यतवतीषु

समास यतवति यतवती

अव्यय ॰यतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria