Declension table of ?yatatī

Deva

FeminineSingularDualPlural
Nominativeyatatī yatatyau yatatyaḥ
Vocativeyatati yatatyau yatatyaḥ
Accusativeyatatīm yatatyau yatatīḥ
Instrumentalyatatyā yatatībhyām yatatībhiḥ
Dativeyatatyai yatatībhyām yatatībhyaḥ
Ablativeyatatyāḥ yatatībhyām yatatībhyaḥ
Genitiveyatatyāḥ yatatyoḥ yatatīnām
Locativeyatatyām yatatyoḥ yatatīṣu

Compound yatati - yatatī -

Adverb -yatati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria