सुबन्तावली ?यतमन्यु

Roma

पुमान्एकद्विबहु
प्रथमायतमन्युः यतमन्यू यतमन्यवः
सम्बोधनम्यतमन्यो यतमन्यू यतमन्यवः
द्वितीयायतमन्युम् यतमन्यू यतमन्यून्
तृतीयायतमन्युना यतमन्युभ्याम् यतमन्युभिः
चतुर्थीयतमन्यवे यतमन्युभ्याम् यतमन्युभ्यः
पञ्चमीयतमन्योः यतमन्युभ्याम् यतमन्युभ्यः
षष्ठीयतमन्योः यतमन्य्वोः यतमन्यूनाम्
सप्तमीयतमन्यौ यतमन्य्वोः यतमन्युषु

समास यतमन्यु

अव्यय ॰यतमन्यु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria