सुबन्तावली ?यतमानसा

Roma

स्त्रीएकद्विबहु
प्रथमायतमानसा यतमानसे यतमानसाः
सम्बोधनम्यतमानसे यतमानसे यतमानसाः
द्वितीयायतमानसाम् यतमानसे यतमानसाः
तृतीयायतमानसया यतमानसाभ्याम् यतमानसाभिः
चतुर्थीयतमानसायै यतमानसाभ्याम् यतमानसाभ्यः
पञ्चमीयतमानसायाः यतमानसाभ्याम् यतमानसाभ्यः
षष्ठीयतमानसायाः यतमानसयोः यतमानसानाम्
सप्तमीयतमानसायाम् यतमानसयोः यतमानसासु

अव्यय ॰यतमानसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria