सुबन्तावली ?यतगिरा

Roma

स्त्रीएकद्विबहु
प्रथमायतगिरा यतगिरे यतगिराः
सम्बोधनम्यतगिरे यतगिरे यतगिराः
द्वितीयायतगिराम् यतगिरे यतगिराः
तृतीयायतगिरया यतगिराभ्याम् यतगिराभिः
चतुर्थीयतगिरायै यतगिराभ्याम् यतगिराभ्यः
पञ्चमीयतगिरायाः यतगिराभ्याम् यतगिराभ्यः
षष्ठीयतगिरायाः यतगिरयोः यतगिराणाम्
सप्तमीयतगिरायाम् यतगिरयोः यतगिरासु

अव्यय ॰यतगिरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria