सुबन्तावली ?यतचित्तेन्द्रियानल

Roma

नपुंसकम्एकद्विबहु
प्रथमायतचित्तेन्द्रियानलम् यतचित्तेन्द्रियानले यतचित्तेन्द्रियानलानि
सम्बोधनम्यतचित्तेन्द्रियानल यतचित्तेन्द्रियानले यतचित्तेन्द्रियानलानि
द्वितीयायतचित्तेन्द्रियानलम् यतचित्तेन्द्रियानले यतचित्तेन्द्रियानलानि
तृतीयायतचित्तेन्द्रियानलेन यतचित्तेन्द्रियानलाभ्याम् यतचित्तेन्द्रियानलैः
चतुर्थीयतचित्तेन्द्रियानलाय यतचित्तेन्द्रियानलाभ्याम् यतचित्तेन्द्रियानलेभ्यः
पञ्चमीयतचित्तेन्द्रियानलात् यतचित्तेन्द्रियानलाभ्याम् यतचित्तेन्द्रियानलेभ्यः
षष्ठीयतचित्तेन्द्रियानलस्य यतचित्तेन्द्रियानलयोः यतचित्तेन्द्रियानलानाम्
सप्तमीयतचित्तेन्द्रियानले यतचित्तेन्द्रियानलयोः यतचित्तेन्द्रियानलेषु

समास यतचित्तेन्द्रियानल

अव्यय ॰यतचित्तेन्द्रियानलम् ॰यतचित्तेन्द्रियानलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria