Declension table of yata

Deva

MasculineSingularDualPlural
Nominativeyataḥ yatau yatāḥ
Vocativeyata yatau yatāḥ
Accusativeyatam yatau yatān
Instrumentalyatena yatābhyām yataiḥ yatebhiḥ
Dativeyatāya yatābhyām yatebhyaḥ
Ablativeyatāt yatābhyām yatebhyaḥ
Genitiveyatasya yatayoḥ yatānām
Locativeyate yatayoḥ yateṣu

Compound yata -

Adverb -yatam -yatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria