Declension table of ?yastavat

Deva

NeuterSingularDualPlural
Nominativeyastavat yastavantī yastavatī yastavanti
Vocativeyastavat yastavantī yastavatī yastavanti
Accusativeyastavat yastavantī yastavatī yastavanti
Instrumentalyastavatā yastavadbhyām yastavadbhiḥ
Dativeyastavate yastavadbhyām yastavadbhyaḥ
Ablativeyastavataḥ yastavadbhyām yastavadbhyaḥ
Genitiveyastavataḥ yastavatoḥ yastavatām
Locativeyastavati yastavatoḥ yastavatsu

Adverb -yastavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria