Declension table of ?yastavat

Deva

MasculineSingularDualPlural
Nominativeyastavān yastavantau yastavantaḥ
Vocativeyastavan yastavantau yastavantaḥ
Accusativeyastavantam yastavantau yastavataḥ
Instrumentalyastavatā yastavadbhyām yastavadbhiḥ
Dativeyastavate yastavadbhyām yastavadbhyaḥ
Ablativeyastavataḥ yastavadbhyām yastavadbhyaḥ
Genitiveyastavataḥ yastavatoḥ yastavatām
Locativeyastavati yastavatoḥ yastavatsu

Compound yastavat -

Adverb -yastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria