Declension table of ?yasta

Deva

MasculineSingularDualPlural
Nominativeyastaḥ yastau yastāḥ
Vocativeyasta yastau yastāḥ
Accusativeyastam yastau yastān
Instrumentalyastena yastābhyām yastaiḥ yastebhiḥ
Dativeyastāya yastābhyām yastebhyaḥ
Ablativeyastāt yastābhyām yastebhyaḥ
Genitiveyastasya yastayoḥ yastānām
Locativeyaste yastayoḥ yasteṣu

Compound yasta -

Adverb -yastam -yastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria