Declension table of ?yasitavya

Deva

NeuterSingularDualPlural
Nominativeyasitavyam yasitavye yasitavyāni
Vocativeyasitavya yasitavye yasitavyāni
Accusativeyasitavyam yasitavye yasitavyāni
Instrumentalyasitavyena yasitavyābhyām yasitavyaiḥ
Dativeyasitavyāya yasitavyābhyām yasitavyebhyaḥ
Ablativeyasitavyāt yasitavyābhyām yasitavyebhyaḥ
Genitiveyasitavyasya yasitavyayoḥ yasitavyānām
Locativeyasitavye yasitavyayoḥ yasitavyeṣu

Compound yasitavya -

Adverb -yasitavyam -yasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria