Declension table of ?yasitavatī

Deva

FeminineSingularDualPlural
Nominativeyasitavatī yasitavatyau yasitavatyaḥ
Vocativeyasitavati yasitavatyau yasitavatyaḥ
Accusativeyasitavatīm yasitavatyau yasitavatīḥ
Instrumentalyasitavatyā yasitavatībhyām yasitavatībhiḥ
Dativeyasitavatyai yasitavatībhyām yasitavatībhyaḥ
Ablativeyasitavatyāḥ yasitavatībhyām yasitavatībhyaḥ
Genitiveyasitavatyāḥ yasitavatyoḥ yasitavatīnām
Locativeyasitavatyām yasitavatyoḥ yasitavatīṣu

Compound yasitavati - yasitavatī -

Adverb -yasitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria