Declension table of ?yasitavat

Deva

MasculineSingularDualPlural
Nominativeyasitavān yasitavantau yasitavantaḥ
Vocativeyasitavan yasitavantau yasitavantaḥ
Accusativeyasitavantam yasitavantau yasitavataḥ
Instrumentalyasitavatā yasitavadbhyām yasitavadbhiḥ
Dativeyasitavate yasitavadbhyām yasitavadbhyaḥ
Ablativeyasitavataḥ yasitavadbhyām yasitavadbhyaḥ
Genitiveyasitavataḥ yasitavatoḥ yasitavatām
Locativeyasitavati yasitavatoḥ yasitavatsu

Compound yasitavat -

Adverb -yasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria