Declension table of ?yasita

Deva

NeuterSingularDualPlural
Nominativeyasitam yasite yasitāni
Vocativeyasita yasite yasitāni
Accusativeyasitam yasite yasitāni
Instrumentalyasitena yasitābhyām yasitaiḥ
Dativeyasitāya yasitābhyām yasitebhyaḥ
Ablativeyasitāt yasitābhyām yasitebhyaḥ
Genitiveyasitasya yasitayoḥ yasitānām
Locativeyasite yasitayoḥ yasiteṣu

Compound yasita -

Adverb -yasitam -yasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria