Declension table of ?yantryamāṇa

Deva

NeuterSingularDualPlural
Nominativeyantryamāṇam yantryamāṇe yantryamāṇāni
Vocativeyantryamāṇa yantryamāṇe yantryamāṇāni
Accusativeyantryamāṇam yantryamāṇe yantryamāṇāni
Instrumentalyantryamāṇena yantryamāṇābhyām yantryamāṇaiḥ
Dativeyantryamāṇāya yantryamāṇābhyām yantryamāṇebhyaḥ
Ablativeyantryamāṇāt yantryamāṇābhyām yantryamāṇebhyaḥ
Genitiveyantryamāṇasya yantryamāṇayoḥ yantryamāṇānām
Locativeyantryamāṇe yantryamāṇayoḥ yantryamāṇeṣu

Compound yantryamāṇa -

Adverb -yantryamāṇam -yantryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria