Declension table of ?yantryamāṇa

Deva

MasculineSingularDualPlural
Nominativeyantryamāṇaḥ yantryamāṇau yantryamāṇāḥ
Vocativeyantryamāṇa yantryamāṇau yantryamāṇāḥ
Accusativeyantryamāṇam yantryamāṇau yantryamāṇān
Instrumentalyantryamāṇena yantryamāṇābhyām yantryamāṇaiḥ yantryamāṇebhiḥ
Dativeyantryamāṇāya yantryamāṇābhyām yantryamāṇebhyaḥ
Ablativeyantryamāṇāt yantryamāṇābhyām yantryamāṇebhyaḥ
Genitiveyantryamāṇasya yantryamāṇayoḥ yantryamāṇānām
Locativeyantryamāṇe yantryamāṇayoḥ yantryamāṇeṣu

Compound yantryamāṇa -

Adverb -yantryamāṇam -yantryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria