सुबन्तावली ?यन्त्रोत्क्षिप्तोपल

Roma

पुमान्एकद्विबहु
प्रथमायन्त्रोत्क्षिप्तोपलः यन्त्रोत्क्षिप्तोपलौ यन्त्रोत्क्षिप्तोपलाः
सम्बोधनम्यन्त्रोत्क्षिप्तोपल यन्त्रोत्क्षिप्तोपलौ यन्त्रोत्क्षिप्तोपलाः
द्वितीयायन्त्रोत्क्षिप्तोपलम् यन्त्रोत्क्षिप्तोपलौ यन्त्रोत्क्षिप्तोपलान्
तृतीयायन्त्रोत्क्षिप्तोपलेन यन्त्रोत्क्षिप्तोपलाभ्याम् यन्त्रोत्क्षिप्तोपलैः यन्त्रोत्क्षिप्तोपलेभिः
चतुर्थीयन्त्रोत्क्षिप्तोपलाय यन्त्रोत्क्षिप्तोपलाभ्याम् यन्त्रोत्क्षिप्तोपलेभ्यः
पञ्चमीयन्त्रोत्क्षिप्तोपलात् यन्त्रोत्क्षिप्तोपलाभ्याम् यन्त्रोत्क्षिप्तोपलेभ्यः
षष्ठीयन्त्रोत्क्षिप्तोपलस्य यन्त्रोत्क्षिप्तोपलयोः यन्त्रोत्क्षिप्तोपलानाम्
सप्तमीयन्त्रोत्क्षिप्तोपले यन्त्रोत्क्षिप्तोपलयोः यन्त्रोत्क्षिप्तोपलेषु

समास यन्त्रोत्क्षिप्तोपल

अव्यय ॰यन्त्रोत्क्षिप्तोपलम् ॰यन्त्रोत्क्षिप्तोपलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria