सुबन्तावली ?यन्त्रोद्धार

Roma

पुमान्एकद्विबहु
प्रथमायन्त्रोद्धारः यन्त्रोद्धारौ यन्त्रोद्धाराः
सम्बोधनम्यन्त्रोद्धार यन्त्रोद्धारौ यन्त्रोद्धाराः
द्वितीयायन्त्रोद्धारम् यन्त्रोद्धारौ यन्त्रोद्धारान्
तृतीयायन्त्रोद्धारेण यन्त्रोद्धाराभ्याम् यन्त्रोद्धारैः यन्त्रोद्धारेभिः
चतुर्थीयन्त्रोद्धाराय यन्त्रोद्धाराभ्याम् यन्त्रोद्धारेभ्यः
पञ्चमीयन्त्रोद्धारात् यन्त्रोद्धाराभ्याम् यन्त्रोद्धारेभ्यः
षष्ठीयन्त्रोद्धारस्य यन्त्रोद्धारयोः यन्त्रोद्धाराणाम्
सप्तमीयन्त्रोद्धारे यन्त्रोद्धारयोः यन्त्रोद्धारेषु

समास यन्त्रोद्धार

अव्यय ॰यन्त्रोद्धारम् ॰यन्त्रोद्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria