सुबन्तावली ?यन्त्रिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमायन्त्रिष्यमाणा यन्त्रिष्यमाणे यन्त्रिष्यमाणाः
सम्बोधनम्यन्त्रिष्यमाणे यन्त्रिष्यमाणे यन्त्रिष्यमाणाः
द्वितीयायन्त्रिष्यमाणाम् यन्त्रिष्यमाणे यन्त्रिष्यमाणाः
तृतीयायन्त्रिष्यमाणया यन्त्रिष्यमाणाभ्याम् यन्त्रिष्यमाणाभिः
चतुर्थीयन्त्रिष्यमाणायै यन्त्रिष्यमाणाभ्याम् यन्त्रिष्यमाणाभ्यः
पञ्चमीयन्त्रिष्यमाणायाः यन्त्रिष्यमाणाभ्याम् यन्त्रिष्यमाणाभ्यः
षष्ठीयन्त्रिष्यमाणायाः यन्त्रिष्यमाणयोः यन्त्रिष्यमाणानाम्
सप्तमीयन्त्रिष्यमाणायाम् यन्त्रिष्यमाणयोः यन्त्रिष्यमाणासु

अव्यय ॰यन्त्रिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria