सुबन्तावली ?यन्त्रिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमायन्त्रिष्यमाणः यन्त्रिष्यमाणौ यन्त्रिष्यमाणाः
सम्बोधनम्यन्त्रिष्यमाण यन्त्रिष्यमाणौ यन्त्रिष्यमाणाः
द्वितीयायन्त्रिष्यमाणम् यन्त्रिष्यमाणौ यन्त्रिष्यमाणान्
तृतीयायन्त्रिष्यमाणेन यन्त्रिष्यमाणाभ्याम् यन्त्रिष्यमाणैः यन्त्रिष्यमाणेभिः
चतुर्थीयन्त्रिष्यमाणाय यन्त्रिष्यमाणाभ्याम् यन्त्रिष्यमाणेभ्यः
पञ्चमीयन्त्रिष्यमाणात् यन्त्रिष्यमाणाभ्याम् यन्त्रिष्यमाणेभ्यः
षष्ठीयन्त्रिष्यमाणस्य यन्त्रिष्यमाणयोः यन्त्रिष्यमाणानाम्
सप्तमीयन्त्रिष्यमाणे यन्त्रिष्यमाणयोः यन्त्रिष्यमाणेषु

समास यन्त्रिष्यमाण

अव्यय ॰यन्त्रिष्यमाणम् ॰यन्त्रिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria