Declension table of ?yantrayitavya

Deva

NeuterSingularDualPlural
Nominativeyantrayitavyam yantrayitavye yantrayitavyāni
Vocativeyantrayitavya yantrayitavye yantrayitavyāni
Accusativeyantrayitavyam yantrayitavye yantrayitavyāni
Instrumentalyantrayitavyena yantrayitavyābhyām yantrayitavyaiḥ
Dativeyantrayitavyāya yantrayitavyābhyām yantrayitavyebhyaḥ
Ablativeyantrayitavyāt yantrayitavyābhyām yantrayitavyebhyaḥ
Genitiveyantrayitavyasya yantrayitavyayoḥ yantrayitavyānām
Locativeyantrayitavye yantrayitavyayoḥ yantrayitavyeṣu

Compound yantrayitavya -

Adverb -yantrayitavyam -yantrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria