Declension table of ?yantrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyantrayiṣyantī yantrayiṣyantyau yantrayiṣyantyaḥ
Vocativeyantrayiṣyanti yantrayiṣyantyau yantrayiṣyantyaḥ
Accusativeyantrayiṣyantīm yantrayiṣyantyau yantrayiṣyantīḥ
Instrumentalyantrayiṣyantyā yantrayiṣyantībhyām yantrayiṣyantībhiḥ
Dativeyantrayiṣyantyai yantrayiṣyantībhyām yantrayiṣyantībhyaḥ
Ablativeyantrayiṣyantyāḥ yantrayiṣyantībhyām yantrayiṣyantībhyaḥ
Genitiveyantrayiṣyantyāḥ yantrayiṣyantyoḥ yantrayiṣyantīnām
Locativeyantrayiṣyantyām yantrayiṣyantyoḥ yantrayiṣyantīṣu

Compound yantrayiṣyanti - yantrayiṣyantī -

Adverb -yantrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria