Declension table of ?yantrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyantrayiṣyamāṇam yantrayiṣyamāṇe yantrayiṣyamāṇāni
Vocativeyantrayiṣyamāṇa yantrayiṣyamāṇe yantrayiṣyamāṇāni
Accusativeyantrayiṣyamāṇam yantrayiṣyamāṇe yantrayiṣyamāṇāni
Instrumentalyantrayiṣyamāṇena yantrayiṣyamāṇābhyām yantrayiṣyamāṇaiḥ
Dativeyantrayiṣyamāṇāya yantrayiṣyamāṇābhyām yantrayiṣyamāṇebhyaḥ
Ablativeyantrayiṣyamāṇāt yantrayiṣyamāṇābhyām yantrayiṣyamāṇebhyaḥ
Genitiveyantrayiṣyamāṇasya yantrayiṣyamāṇayoḥ yantrayiṣyamāṇānām
Locativeyantrayiṣyamāṇe yantrayiṣyamāṇayoḥ yantrayiṣyamāṇeṣu

Compound yantrayiṣyamāṇa -

Adverb -yantrayiṣyamāṇam -yantrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria