सुबन्तावली ?यन्त्रमयूरक

Roma

पुमान्एकद्विबहु
प्रथमायन्त्रमयूरकः यन्त्रमयूरकौ यन्त्रमयूरकाः
सम्बोधनम्यन्त्रमयूरक यन्त्रमयूरकौ यन्त्रमयूरकाः
द्वितीयायन्त्रमयूरकम् यन्त्रमयूरकौ यन्त्रमयूरकान्
तृतीयायन्त्रमयूरकेण यन्त्रमयूरकाभ्याम् यन्त्रमयूरकैः यन्त्रमयूरकेभिः
चतुर्थीयन्त्रमयूरकाय यन्त्रमयूरकाभ्याम् यन्त्रमयूरकेभ्यः
पञ्चमीयन्त्रमयूरकात् यन्त्रमयूरकाभ्याम् यन्त्रमयूरकेभ्यः
षष्ठीयन्त्रमयूरकस्य यन्त्रमयूरकयोः यन्त्रमयूरकाणाम्
सप्तमीयन्त्रमयूरके यन्त्रमयूरकयोः यन्त्रमयूरकेषु

समास यन्त्रमयूरक

अव्यय ॰यन्त्रमयूरकम् ॰यन्त्रमयूरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria