Declension table of ?yamitavya

Deva

NeuterSingularDualPlural
Nominativeyamitavyam yamitavye yamitavyāni
Vocativeyamitavya yamitavye yamitavyāni
Accusativeyamitavyam yamitavye yamitavyāni
Instrumentalyamitavyena yamitavyābhyām yamitavyaiḥ
Dativeyamitavyāya yamitavyābhyām yamitavyebhyaḥ
Ablativeyamitavyāt yamitavyābhyām yamitavyebhyaḥ
Genitiveyamitavyasya yamitavyayoḥ yamitavyānām
Locativeyamitavye yamitavyayoḥ yamitavyeṣu

Compound yamitavya -

Adverb -yamitavyam -yamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria