Declension table of ?yamitavya

Deva

MasculineSingularDualPlural
Nominativeyamitavyaḥ yamitavyau yamitavyāḥ
Vocativeyamitavya yamitavyau yamitavyāḥ
Accusativeyamitavyam yamitavyau yamitavyān
Instrumentalyamitavyena yamitavyābhyām yamitavyaiḥ yamitavyebhiḥ
Dativeyamitavyāya yamitavyābhyām yamitavyebhyaḥ
Ablativeyamitavyāt yamitavyābhyām yamitavyebhyaḥ
Genitiveyamitavyasya yamitavyayoḥ yamitavyānām
Locativeyamitavye yamitavyayoḥ yamitavyeṣu

Compound yamitavya -

Adverb -yamitavyam -yamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria