Declension table of ?yamitavat

Deva

NeuterSingularDualPlural
Nominativeyamitavat yamitavantī yamitavatī yamitavanti
Vocativeyamitavat yamitavantī yamitavatī yamitavanti
Accusativeyamitavat yamitavantī yamitavatī yamitavanti
Instrumentalyamitavatā yamitavadbhyām yamitavadbhiḥ
Dativeyamitavate yamitavadbhyām yamitavadbhyaḥ
Ablativeyamitavataḥ yamitavadbhyām yamitavadbhyaḥ
Genitiveyamitavataḥ yamitavatoḥ yamitavatām
Locativeyamitavati yamitavatoḥ yamitavatsu

Adverb -yamitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria