Declension table of ?yamiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyamiṣyamāṇā yamiṣyamāṇe yamiṣyamāṇāḥ
Vocativeyamiṣyamāṇe yamiṣyamāṇe yamiṣyamāṇāḥ
Accusativeyamiṣyamāṇām yamiṣyamāṇe yamiṣyamāṇāḥ
Instrumentalyamiṣyamāṇayā yamiṣyamāṇābhyām yamiṣyamāṇābhiḥ
Dativeyamiṣyamāṇāyai yamiṣyamāṇābhyām yamiṣyamāṇābhyaḥ
Ablativeyamiṣyamāṇāyāḥ yamiṣyamāṇābhyām yamiṣyamāṇābhyaḥ
Genitiveyamiṣyamāṇāyāḥ yamiṣyamāṇayoḥ yamiṣyamāṇānām
Locativeyamiṣyamāṇāyām yamiṣyamāṇayoḥ yamiṣyamāṇāsu

Adverb -yamiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria