Declension table of ?yamayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyamayiṣyamāṇā yamayiṣyamāṇe yamayiṣyamāṇāḥ
Vocativeyamayiṣyamāṇe yamayiṣyamāṇe yamayiṣyamāṇāḥ
Accusativeyamayiṣyamāṇām yamayiṣyamāṇe yamayiṣyamāṇāḥ
Instrumentalyamayiṣyamāṇayā yamayiṣyamāṇābhyām yamayiṣyamāṇābhiḥ
Dativeyamayiṣyamāṇāyai yamayiṣyamāṇābhyām yamayiṣyamāṇābhyaḥ
Ablativeyamayiṣyamāṇāyāḥ yamayiṣyamāṇābhyām yamayiṣyamāṇābhyaḥ
Genitiveyamayiṣyamāṇāyāḥ yamayiṣyamāṇayoḥ yamayiṣyamāṇānām
Locativeyamayiṣyamāṇāyām yamayiṣyamāṇayoḥ yamayiṣyamāṇāsu

Adverb -yamayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria