Declension table of ?yamayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyamayiṣyamāṇam yamayiṣyamāṇe yamayiṣyamāṇāni
Vocativeyamayiṣyamāṇa yamayiṣyamāṇe yamayiṣyamāṇāni
Accusativeyamayiṣyamāṇam yamayiṣyamāṇe yamayiṣyamāṇāni
Instrumentalyamayiṣyamāṇena yamayiṣyamāṇābhyām yamayiṣyamāṇaiḥ
Dativeyamayiṣyamāṇāya yamayiṣyamāṇābhyām yamayiṣyamāṇebhyaḥ
Ablativeyamayiṣyamāṇāt yamayiṣyamāṇābhyām yamayiṣyamāṇebhyaḥ
Genitiveyamayiṣyamāṇasya yamayiṣyamāṇayoḥ yamayiṣyamāṇānām
Locativeyamayiṣyamāṇe yamayiṣyamāṇayoḥ yamayiṣyamāṇeṣu

Compound yamayiṣyamāṇa -

Adverb -yamayiṣyamāṇam -yamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria