सुबन्तावली ?यमव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमायमव्रतम् यमव्रते यमव्रतानि
सम्बोधनम्यमव्रत यमव्रते यमव्रतानि
द्वितीयायमव्रतम् यमव्रते यमव्रतानि
तृतीयायमव्रतेन यमव्रताभ्याम् यमव्रतैः
चतुर्थीयमव्रताय यमव्रताभ्याम् यमव्रतेभ्यः
पञ्चमीयमव्रतात् यमव्रताभ्याम् यमव्रतेभ्यः
षष्ठीयमव्रतस्य यमव्रतयोः यमव्रतानाम्
सप्तमीयमव्रते यमव्रतयोः यमव्रतेषु

समास यमव्रत

अव्यय ॰यमव्रतम् ॰यमव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria