सुबन्तावली ?यमवता

Roma

स्त्रीएकद्विबहु
प्रथमायमवता यमवते यमवताः
सम्बोधनम्यमवते यमवते यमवताः
द्वितीयायमवताम् यमवते यमवताः
तृतीयायमवतया यमवताभ्याम् यमवताभिः
चतुर्थीयमवतायै यमवताभ्याम् यमवताभ्यः
पञ्चमीयमवतायाः यमवताभ्याम् यमवताभ्यः
षष्ठीयमवतायाः यमवतयोः यमवतानाम्
सप्तमीयमवतायाम् यमवतयोः यमवतासु

अव्यय ॰यमवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria